Declension table of ?unnītaśikha

Deva

NeuterSingularDualPlural
Nominativeunnītaśikham unnītaśikhe unnītaśikhāni
Vocativeunnītaśikha unnītaśikhe unnītaśikhāni
Accusativeunnītaśikham unnītaśikhe unnītaśikhāni
Instrumentalunnītaśikhena unnītaśikhābhyām unnītaśikhaiḥ
Dativeunnītaśikhāya unnītaśikhābhyām unnītaśikhebhyaḥ
Ablativeunnītaśikhāt unnītaśikhābhyām unnītaśikhebhyaḥ
Genitiveunnītaśikhasya unnītaśikhayoḥ unnītaśikhānām
Locativeunnītaśikhe unnītaśikhayoḥ unnītaśikheṣu

Compound unnītaśikha -

Adverb -unnītaśikham -unnītaśikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria