Declension table of ?unnītaśikhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | unnītaśikhaḥ | unnītaśikhau | unnītaśikhāḥ |
Vocative | unnītaśikha | unnītaśikhau | unnītaśikhāḥ |
Accusative | unnītaśikham | unnītaśikhau | unnītaśikhān |
Instrumental | unnītaśikhena | unnītaśikhābhyām | unnītaśikhaiḥ |
Dative | unnītaśikhāya | unnītaśikhābhyām | unnītaśikhebhyaḥ |
Ablative | unnītaśikhāt | unnītaśikhābhyām | unnītaśikhebhyaḥ |
Genitive | unnītaśikhasya | unnītaśikhayoḥ | unnītaśikhānām |
Locative | unnītaśikhe | unnītaśikhayoḥ | unnītaśikheṣu |