Declension table of ?unnītaśikha

Deva

MasculineSingularDualPlural
Nominativeunnītaśikhaḥ unnītaśikhau unnītaśikhāḥ
Vocativeunnītaśikha unnītaśikhau unnītaśikhāḥ
Accusativeunnītaśikham unnītaśikhau unnītaśikhān
Instrumentalunnītaśikhena unnītaśikhābhyām unnītaśikhaiḥ unnītaśikhebhiḥ
Dativeunnītaśikhāya unnītaśikhābhyām unnītaśikhebhyaḥ
Ablativeunnītaśikhāt unnītaśikhābhyām unnītaśikhebhyaḥ
Genitiveunnītaśikhasya unnītaśikhayoḥ unnītaśikhānām
Locativeunnītaśikhe unnītaśikhayoḥ unnītaśikheṣu

Compound unnītaśikha -

Adverb -unnītaśikham -unnītaśikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria