Declension table of ?unnatānata

Deva

NeuterSingularDualPlural
Nominativeunnatānatam unnatānate unnatānatāni
Vocativeunnatānata unnatānate unnatānatāni
Accusativeunnatānatam unnatānate unnatānatāni
Instrumentalunnatānatena unnatānatābhyām unnatānataiḥ
Dativeunnatānatāya unnatānatābhyām unnatānatebhyaḥ
Ablativeunnatānatāt unnatānatābhyām unnatānatebhyaḥ
Genitiveunnatānatasya unnatānatayoḥ unnatānatānām
Locativeunnatānate unnatānatayoḥ unnatānateṣu

Compound unnatānata -

Adverb -unnatānatam -unnatānatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria