Declension table of ?unnatānata

Deva

MasculineSingularDualPlural
Nominativeunnatānataḥ unnatānatau unnatānatāḥ
Vocativeunnatānata unnatānatau unnatānatāḥ
Accusativeunnatānatam unnatānatau unnatānatān
Instrumentalunnatānatena unnatānatābhyām unnatānataiḥ unnatānatebhiḥ
Dativeunnatānatāya unnatānatābhyām unnatānatebhyaḥ
Ablativeunnatānatāt unnatānatābhyām unnatānatebhyaḥ
Genitiveunnatānatasya unnatānatayoḥ unnatānatānām
Locativeunnatānate unnatānatayoḥ unnatānateṣu

Compound unnatānata -

Adverb -unnatānatam -unnatānatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria