Declension table of ?unnāma

Deva

MasculineSingularDualPlural
Nominativeunnāmaḥ unnāmau unnāmāḥ
Vocativeunnāma unnāmau unnāmāḥ
Accusativeunnāmam unnāmau unnāmān
Instrumentalunnāmena unnāmābhyām unnāmaiḥ unnāmebhiḥ
Dativeunnāmāya unnāmābhyām unnāmebhyaḥ
Ablativeunnāmāt unnāmābhyām unnāmebhyaḥ
Genitiveunnāmasya unnāmayoḥ unnāmānām
Locativeunnāme unnāmayoḥ unnāmeṣu

Compound unnāma -

Adverb -unnāmam -unnāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria