Declension table of ?unnāda

Deva

MasculineSingularDualPlural
Nominativeunnādaḥ unnādau unnādāḥ
Vocativeunnāda unnādau unnādāḥ
Accusativeunnādam unnādau unnādān
Instrumentalunnādena unnādābhyām unnādaiḥ unnādebhiḥ
Dativeunnādāya unnādābhyām unnādebhyaḥ
Ablativeunnādāt unnādābhyām unnādebhyaḥ
Genitiveunnādasya unnādayoḥ unnādānām
Locativeunnāde unnādayoḥ unnādeṣu

Compound unnāda -

Adverb -unnādam -unnādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria