Declension table of ?unmukhīkaraṇa

Deva

NeuterSingularDualPlural
Nominativeunmukhīkaraṇam unmukhīkaraṇe unmukhīkaraṇāni
Vocativeunmukhīkaraṇa unmukhīkaraṇe unmukhīkaraṇāni
Accusativeunmukhīkaraṇam unmukhīkaraṇe unmukhīkaraṇāni
Instrumentalunmukhīkaraṇena unmukhīkaraṇābhyām unmukhīkaraṇaiḥ
Dativeunmukhīkaraṇāya unmukhīkaraṇābhyām unmukhīkaraṇebhyaḥ
Ablativeunmukhīkaraṇāt unmukhīkaraṇābhyām unmukhīkaraṇebhyaḥ
Genitiveunmukhīkaraṇasya unmukhīkaraṇayoḥ unmukhīkaraṇānām
Locativeunmukhīkaraṇe unmukhīkaraṇayoḥ unmukhīkaraṇeṣu

Compound unmukhīkaraṇa -

Adverb -unmukhīkaraṇam -unmukhīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria