Declension table of ?unmugdhā

Deva

FeminineSingularDualPlural
Nominativeunmugdhā unmugdhe unmugdhāḥ
Vocativeunmugdhe unmugdhe unmugdhāḥ
Accusativeunmugdhām unmugdhe unmugdhāḥ
Instrumentalunmugdhayā unmugdhābhyām unmugdhābhiḥ
Dativeunmugdhāyai unmugdhābhyām unmugdhābhyaḥ
Ablativeunmugdhāyāḥ unmugdhābhyām unmugdhābhyaḥ
Genitiveunmugdhāyāḥ unmugdhayoḥ unmugdhānām
Locativeunmugdhāyām unmugdhayoḥ unmugdhāsu

Adverb -unmugdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria