Declension table of ?unmugdha

Deva

MasculineSingularDualPlural
Nominativeunmugdhaḥ unmugdhau unmugdhāḥ
Vocativeunmugdha unmugdhau unmugdhāḥ
Accusativeunmugdham unmugdhau unmugdhān
Instrumentalunmugdhena unmugdhābhyām unmugdhaiḥ unmugdhebhiḥ
Dativeunmugdhāya unmugdhābhyām unmugdhebhyaḥ
Ablativeunmugdhāt unmugdhābhyām unmugdhebhyaḥ
Genitiveunmugdhasya unmugdhayoḥ unmugdhānām
Locativeunmugdhe unmugdhayoḥ unmugdheṣu

Compound unmugdha -

Adverb -unmugdham -unmugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria