Declension table of ?unmuditā

Deva

FeminineSingularDualPlural
Nominativeunmuditā unmudite unmuditāḥ
Vocativeunmudite unmudite unmuditāḥ
Accusativeunmuditām unmudite unmuditāḥ
Instrumentalunmuditayā unmuditābhyām unmuditābhiḥ
Dativeunmuditāyai unmuditābhyām unmuditābhyaḥ
Ablativeunmuditāyāḥ unmuditābhyām unmuditābhyaḥ
Genitiveunmuditāyāḥ unmuditayoḥ unmuditānām
Locativeunmuditāyām unmuditayoḥ unmuditāsu

Adverb -unmuditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria