Declension table of ?unmuṣita

Deva

NeuterSingularDualPlural
Nominativeunmuṣitam unmuṣite unmuṣitāni
Vocativeunmuṣita unmuṣite unmuṣitāni
Accusativeunmuṣitam unmuṣite unmuṣitāni
Instrumentalunmuṣitena unmuṣitābhyām unmuṣitaiḥ
Dativeunmuṣitāya unmuṣitābhyām unmuṣitebhyaḥ
Ablativeunmuṣitāt unmuṣitābhyām unmuṣitebhyaḥ
Genitiveunmuṣitasya unmuṣitayoḥ unmuṣitānām
Locativeunmuṣite unmuṣitayoḥ unmuṣiteṣu

Compound unmuṣita -

Adverb -unmuṣitam -unmuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria