Declension table of ?unmuṣita

Deva

MasculineSingularDualPlural
Nominativeunmuṣitaḥ unmuṣitau unmuṣitāḥ
Vocativeunmuṣita unmuṣitau unmuṣitāḥ
Accusativeunmuṣitam unmuṣitau unmuṣitān
Instrumentalunmuṣitena unmuṣitābhyām unmuṣitaiḥ unmuṣitebhiḥ
Dativeunmuṣitāya unmuṣitābhyām unmuṣitebhyaḥ
Ablativeunmuṣitāt unmuṣitābhyām unmuṣitebhyaḥ
Genitiveunmuṣitasya unmuṣitayoḥ unmuṣitānām
Locativeunmuṣite unmuṣitayoḥ unmuṣiteṣu

Compound unmuṣita -

Adverb -unmuṣitam -unmuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria