Declension table of ?unmeṣin

Deva

NeuterSingularDualPlural
Nominativeunmeṣi unmeṣiṇī unmeṣīṇi
Vocativeunmeṣin unmeṣi unmeṣiṇī unmeṣīṇi
Accusativeunmeṣi unmeṣiṇī unmeṣīṇi
Instrumentalunmeṣiṇā unmeṣibhyām unmeṣibhiḥ
Dativeunmeṣiṇe unmeṣibhyām unmeṣibhyaḥ
Ablativeunmeṣiṇaḥ unmeṣibhyām unmeṣibhyaḥ
Genitiveunmeṣiṇaḥ unmeṣiṇoḥ unmeṣiṇām
Locativeunmeṣiṇi unmeṣiṇoḥ unmeṣiṣu

Compound unmeṣi -

Adverb -unmeṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria