Declension table of ?unmeṣiṇī

Deva

FeminineSingularDualPlural
Nominativeunmeṣiṇī unmeṣiṇyau unmeṣiṇyaḥ
Vocativeunmeṣiṇi unmeṣiṇyau unmeṣiṇyaḥ
Accusativeunmeṣiṇīm unmeṣiṇyau unmeṣiṇīḥ
Instrumentalunmeṣiṇyā unmeṣiṇībhyām unmeṣiṇībhiḥ
Dativeunmeṣiṇyai unmeṣiṇībhyām unmeṣiṇībhyaḥ
Ablativeunmeṣiṇyāḥ unmeṣiṇībhyām unmeṣiṇībhyaḥ
Genitiveunmeṣiṇyāḥ unmeṣiṇyoḥ unmeṣiṇīnām
Locativeunmeṣiṇyām unmeṣiṇyoḥ unmeṣiṇīṣu

Compound unmeṣiṇi - unmeṣiṇī -

Adverb -unmeṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria