Declension table of ?unmayūkhā

Deva

FeminineSingularDualPlural
Nominativeunmayūkhā unmayūkhe unmayūkhāḥ
Vocativeunmayūkhe unmayūkhe unmayūkhāḥ
Accusativeunmayūkhām unmayūkhe unmayūkhāḥ
Instrumentalunmayūkhayā unmayūkhābhyām unmayūkhābhiḥ
Dativeunmayūkhāyai unmayūkhābhyām unmayūkhābhyaḥ
Ablativeunmayūkhāyāḥ unmayūkhābhyām unmayūkhābhyaḥ
Genitiveunmayūkhāyāḥ unmayūkhayoḥ unmayūkhānām
Locativeunmayūkhāyām unmayūkhayoḥ unmayūkhāsu

Adverb -unmayūkham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria