Declension table of ?unmayūkha

Deva

MasculineSingularDualPlural
Nominativeunmayūkhaḥ unmayūkhau unmayūkhāḥ
Vocativeunmayūkha unmayūkhau unmayūkhāḥ
Accusativeunmayūkham unmayūkhau unmayūkhān
Instrumentalunmayūkhena unmayūkhābhyām unmayūkhaiḥ unmayūkhebhiḥ
Dativeunmayūkhāya unmayūkhābhyām unmayūkhebhyaḥ
Ablativeunmayūkhāt unmayūkhābhyām unmayūkhebhyaḥ
Genitiveunmayūkhasya unmayūkhayoḥ unmayūkhānām
Locativeunmayūkhe unmayūkhayoḥ unmayūkheṣu

Compound unmayūkha -

Adverb -unmayūkham -unmayūkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria