Declension table of ?unmattaveṣa

Deva

MasculineSingularDualPlural
Nominativeunmattaveṣaḥ unmattaveṣau unmattaveṣāḥ
Vocativeunmattaveṣa unmattaveṣau unmattaveṣāḥ
Accusativeunmattaveṣam unmattaveṣau unmattaveṣān
Instrumentalunmattaveṣeṇa unmattaveṣābhyām unmattaveṣaiḥ unmattaveṣebhiḥ
Dativeunmattaveṣāya unmattaveṣābhyām unmattaveṣebhyaḥ
Ablativeunmattaveṣāt unmattaveṣābhyām unmattaveṣebhyaḥ
Genitiveunmattaveṣasya unmattaveṣayoḥ unmattaveṣāṇām
Locativeunmattaveṣe unmattaveṣayoḥ unmattaveṣeṣu

Compound unmattaveṣa -

Adverb -unmattaveṣam -unmattaveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria