Declension table of ?unmattatara

Deva

NeuterSingularDualPlural
Nominativeunmattataram unmattatare unmattatarāṇi
Vocativeunmattatara unmattatare unmattatarāṇi
Accusativeunmattataram unmattatare unmattatarāṇi
Instrumentalunmattatareṇa unmattatarābhyām unmattataraiḥ
Dativeunmattatarāya unmattatarābhyām unmattatarebhyaḥ
Ablativeunmattatarāt unmattatarābhyām unmattatarebhyaḥ
Genitiveunmattatarasya unmattatarayoḥ unmattatarāṇām
Locativeunmattatare unmattatarayoḥ unmattatareṣu

Compound unmattatara -

Adverb -unmattataram -unmattatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria