Declension table of ?unmattatara

Deva

MasculineSingularDualPlural
Nominativeunmattataraḥ unmattatarau unmattatarāḥ
Vocativeunmattatara unmattatarau unmattatarāḥ
Accusativeunmattataram unmattatarau unmattatarān
Instrumentalunmattatareṇa unmattatarābhyām unmattataraiḥ unmattatarebhiḥ
Dativeunmattatarāya unmattatarābhyām unmattatarebhyaḥ
Ablativeunmattatarāt unmattatarābhyām unmattatarebhyaḥ
Genitiveunmattatarasya unmattatarayoḥ unmattatarāṇām
Locativeunmattatare unmattatarayoḥ unmattatareṣu

Compound unmattatara -

Adverb -unmattataram -unmattatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria