Declension table of ?unmattarāghava

Deva

NeuterSingularDualPlural
Nominativeunmattarāghavam unmattarāghave unmattarāghavāṇi
Vocativeunmattarāghava unmattarāghave unmattarāghavāṇi
Accusativeunmattarāghavam unmattarāghave unmattarāghavāṇi
Instrumentalunmattarāghaveṇa unmattarāghavābhyām unmattarāghavaiḥ
Dativeunmattarāghavāya unmattarāghavābhyām unmattarāghavebhyaḥ
Ablativeunmattarāghavāt unmattarāghavābhyām unmattarāghavebhyaḥ
Genitiveunmattarāghavasya unmattarāghavayoḥ unmattarāghavāṇām
Locativeunmattarāghave unmattarāghavayoḥ unmattarāghaveṣu

Compound unmattarāghava -

Adverb -unmattarāghavam -unmattarāghavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria