Declension table of ?unmattadarśanā

Deva

FeminineSingularDualPlural
Nominativeunmattadarśanā unmattadarśane unmattadarśanāḥ
Vocativeunmattadarśane unmattadarśane unmattadarśanāḥ
Accusativeunmattadarśanām unmattadarśane unmattadarśanāḥ
Instrumentalunmattadarśanayā unmattadarśanābhyām unmattadarśanābhiḥ
Dativeunmattadarśanāyai unmattadarśanābhyām unmattadarśanābhyaḥ
Ablativeunmattadarśanāyāḥ unmattadarśanābhyām unmattadarśanābhyaḥ
Genitiveunmattadarśanāyāḥ unmattadarśanayoḥ unmattadarśanānām
Locativeunmattadarśanāyām unmattadarśanayoḥ unmattadarśanāsu

Adverb -unmattadarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria