Declension table of unmattadarśana

Deva

MasculineSingularDualPlural
Nominativeunmattadarśanaḥ unmattadarśanau unmattadarśanāḥ
Vocativeunmattadarśana unmattadarśanau unmattadarśanāḥ
Accusativeunmattadarśanam unmattadarśanau unmattadarśanān
Instrumentalunmattadarśanena unmattadarśanābhyām unmattadarśanaiḥ unmattadarśanebhiḥ
Dativeunmattadarśanāya unmattadarśanābhyām unmattadarśanebhyaḥ
Ablativeunmattadarśanāt unmattadarśanābhyām unmattadarśanebhyaḥ
Genitiveunmattadarśanasya unmattadarśanayoḥ unmattadarśanānām
Locativeunmattadarśane unmattadarśanayoḥ unmattadarśaneṣu

Compound unmattadarśana -

Adverb -unmattadarśanam -unmattadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria