Declension table of ?unmattabhairavatantra

Deva

NeuterSingularDualPlural
Nominativeunmattabhairavatantram unmattabhairavatantre unmattabhairavatantrāṇi
Vocativeunmattabhairavatantra unmattabhairavatantre unmattabhairavatantrāṇi
Accusativeunmattabhairavatantram unmattabhairavatantre unmattabhairavatantrāṇi
Instrumentalunmattabhairavatantreṇa unmattabhairavatantrābhyām unmattabhairavatantraiḥ
Dativeunmattabhairavatantrāya unmattabhairavatantrābhyām unmattabhairavatantrebhyaḥ
Ablativeunmattabhairavatantrāt unmattabhairavatantrābhyām unmattabhairavatantrebhyaḥ
Genitiveunmattabhairavatantrasya unmattabhairavatantrayoḥ unmattabhairavatantrāṇām
Locativeunmattabhairavatantre unmattabhairavatantrayoḥ unmattabhairavatantreṣu

Compound unmattabhairavatantra -

Adverb -unmattabhairavatantram -unmattabhairavatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria