Declension table of ?unmattabhairava

Deva

MasculineSingularDualPlural
Nominativeunmattabhairavaḥ unmattabhairavau unmattabhairavāḥ
Vocativeunmattabhairava unmattabhairavau unmattabhairavāḥ
Accusativeunmattabhairavam unmattabhairavau unmattabhairavān
Instrumentalunmattabhairaveṇa unmattabhairavābhyām unmattabhairavaiḥ unmattabhairavebhiḥ
Dativeunmattabhairavāya unmattabhairavābhyām unmattabhairavebhyaḥ
Ablativeunmattabhairavāt unmattabhairavābhyām unmattabhairavebhyaḥ
Genitiveunmattabhairavasya unmattabhairavayoḥ unmattabhairavāṇām
Locativeunmattabhairave unmattabhairavayoḥ unmattabhairaveṣu

Compound unmattabhairava -

Adverb -unmattabhairavam -unmattabhairavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria