Declension table of ?unmathitā

Deva

FeminineSingularDualPlural
Nominativeunmathitā unmathite unmathitāḥ
Vocativeunmathite unmathite unmathitāḥ
Accusativeunmathitām unmathite unmathitāḥ
Instrumentalunmathitayā unmathitābhyām unmathitābhiḥ
Dativeunmathitāyai unmathitābhyām unmathitābhyaḥ
Ablativeunmathitāyāḥ unmathitābhyām unmathitābhyaḥ
Genitiveunmathitāyāḥ unmathitayoḥ unmathitānām
Locativeunmathitāyām unmathitayoḥ unmathitāsu

Adverb -unmathitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria