Declension table of ?unmarditā

Deva

FeminineSingularDualPlural
Nominativeunmarditā unmardite unmarditāḥ
Vocativeunmardite unmardite unmarditāḥ
Accusativeunmarditām unmardite unmarditāḥ
Instrumentalunmarditayā unmarditābhyām unmarditābhiḥ
Dativeunmarditāyai unmarditābhyām unmarditābhyaḥ
Ablativeunmarditāyāḥ unmarditābhyām unmarditābhyaḥ
Genitiveunmarditāyāḥ unmarditayoḥ unmarditānām
Locativeunmarditāyām unmarditayoḥ unmarditāsu

Adverb -unmarditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria