Declension table of ?unmardita

Deva

MasculineSingularDualPlural
Nominativeunmarditaḥ unmarditau unmarditāḥ
Vocativeunmardita unmarditau unmarditāḥ
Accusativeunmarditam unmarditau unmarditān
Instrumentalunmarditena unmarditābhyām unmarditaiḥ unmarditebhiḥ
Dativeunmarditāya unmarditābhyām unmarditebhyaḥ
Ablativeunmarditāt unmarditābhyām unmarditebhyaḥ
Genitiveunmarditasya unmarditayoḥ unmarditānām
Locativeunmardite unmarditayoḥ unmarditeṣu

Compound unmardita -

Adverb -unmarditam -unmarditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria