Declension table of ?unmanībhāva

Deva

MasculineSingularDualPlural
Nominativeunmanībhāvaḥ unmanībhāvau unmanībhāvāḥ
Vocativeunmanībhāva unmanībhāvau unmanībhāvāḥ
Accusativeunmanībhāvam unmanībhāvau unmanībhāvān
Instrumentalunmanībhāvena unmanībhāvābhyām unmanībhāvaiḥ unmanībhāvebhiḥ
Dativeunmanībhāvāya unmanībhāvābhyām unmanībhāvebhyaḥ
Ablativeunmanībhāvāt unmanībhāvābhyām unmanībhāvebhyaḥ
Genitiveunmanībhāvasya unmanībhāvayoḥ unmanībhāvānām
Locativeunmanībhāve unmanībhāvayoḥ unmanībhāveṣu

Compound unmanībhāva -

Adverb -unmanībhāvam -unmanībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria