Declension table of ?unmaditā

Deva

FeminineSingularDualPlural
Nominativeunmaditā unmadite unmaditāḥ
Vocativeunmadite unmadite unmaditāḥ
Accusativeunmaditām unmadite unmaditāḥ
Instrumentalunmaditayā unmaditābhyām unmaditābhiḥ
Dativeunmaditāyai unmaditābhyām unmaditābhyaḥ
Ablativeunmaditāyāḥ unmaditābhyām unmaditābhyaḥ
Genitiveunmaditāyāḥ unmaditayoḥ unmaditānām
Locativeunmaditāyām unmaditayoḥ unmaditāsu

Adverb -unmaditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria