Declension table of ?unmadita

Deva

NeuterSingularDualPlural
Nominativeunmaditam unmadite unmaditāni
Vocativeunmadita unmadite unmaditāni
Accusativeunmaditam unmadite unmaditāni
Instrumentalunmaditena unmaditābhyām unmaditaiḥ
Dativeunmaditāya unmaditābhyām unmaditebhyaḥ
Ablativeunmaditāt unmaditābhyām unmaditebhyaḥ
Genitiveunmaditasya unmaditayoḥ unmaditānām
Locativeunmadite unmaditayoḥ unmaditeṣu

Compound unmadita -

Adverb -unmaditam -unmaditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria