Declension table of ?unmadita

Deva

MasculineSingularDualPlural
Nominativeunmaditaḥ unmaditau unmaditāḥ
Vocativeunmadita unmaditau unmaditāḥ
Accusativeunmaditam unmaditau unmaditān
Instrumentalunmaditena unmaditābhyām unmaditaiḥ unmaditebhiḥ
Dativeunmaditāya unmaditābhyām unmaditebhyaḥ
Ablativeunmaditāt unmaditābhyām unmaditebhyaḥ
Genitiveunmaditasya unmaditayoḥ unmaditānām
Locativeunmadite unmaditayoḥ unmaditeṣu

Compound unmadita -

Adverb -unmaditam -unmaditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria