Declension table of ?unmadiṣṇu

Deva

NeuterSingularDualPlural
Nominativeunmadiṣṇu unmadiṣṇunī unmadiṣṇūni
Vocativeunmadiṣṇu unmadiṣṇunī unmadiṣṇūni
Accusativeunmadiṣṇu unmadiṣṇunī unmadiṣṇūni
Instrumentalunmadiṣṇunā unmadiṣṇubhyām unmadiṣṇubhiḥ
Dativeunmadiṣṇune unmadiṣṇubhyām unmadiṣṇubhyaḥ
Ablativeunmadiṣṇunaḥ unmadiṣṇubhyām unmadiṣṇubhyaḥ
Genitiveunmadiṣṇunaḥ unmadiṣṇunoḥ unmadiṣṇūnām
Locativeunmadiṣṇuni unmadiṣṇunoḥ unmadiṣṇuṣu

Compound unmadiṣṇu -

Adverb -unmadiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria