Declension table of ?unmadiṣṇu

Deva

MasculineSingularDualPlural
Nominativeunmadiṣṇuḥ unmadiṣṇū unmadiṣṇavaḥ
Vocativeunmadiṣṇo unmadiṣṇū unmadiṣṇavaḥ
Accusativeunmadiṣṇum unmadiṣṇū unmadiṣṇūn
Instrumentalunmadiṣṇunā unmadiṣṇubhyām unmadiṣṇubhiḥ
Dativeunmadiṣṇave unmadiṣṇubhyām unmadiṣṇubhyaḥ
Ablativeunmadiṣṇoḥ unmadiṣṇubhyām unmadiṣṇubhyaḥ
Genitiveunmadiṣṇoḥ unmadiṣṇvoḥ unmadiṣṇūnām
Locativeunmadiṣṇau unmadiṣṇvoḥ unmadiṣṇuṣu

Compound unmadiṣṇu -

Adverb -unmadiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria