Declension table of ?unmadanā

Deva

FeminineSingularDualPlural
Nominativeunmadanā unmadane unmadanāḥ
Vocativeunmadane unmadane unmadanāḥ
Accusativeunmadanām unmadane unmadanāḥ
Instrumentalunmadanayā unmadanābhyām unmadanābhiḥ
Dativeunmadanāyai unmadanābhyām unmadanābhyaḥ
Ablativeunmadanāyāḥ unmadanābhyām unmadanābhyaḥ
Genitiveunmadanāyāḥ unmadanayoḥ unmadanānām
Locativeunmadanāyām unmadanayoḥ unmadanāsu

Adverb -unmadanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria