Declension table of ?unmāthin

Deva

MasculineSingularDualPlural
Nominativeunmāthī unmāthinau unmāthinaḥ
Vocativeunmāthin unmāthinau unmāthinaḥ
Accusativeunmāthinam unmāthinau unmāthinaḥ
Instrumentalunmāthinā unmāthibhyām unmāthibhiḥ
Dativeunmāthine unmāthibhyām unmāthibhyaḥ
Ablativeunmāthinaḥ unmāthibhyām unmāthibhyaḥ
Genitiveunmāthinaḥ unmāthinoḥ unmāthinām
Locativeunmāthini unmāthinoḥ unmāthiṣu

Compound unmāthi -

Adverb -unmāthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria