Declension table of ?unmātha

Deva

MasculineSingularDualPlural
Nominativeunmāthaḥ unmāthau unmāthāḥ
Vocativeunmātha unmāthau unmāthāḥ
Accusativeunmātham unmāthau unmāthān
Instrumentalunmāthena unmāthābhyām unmāthaiḥ
Dativeunmāthāya unmāthābhyām unmāthebhyaḥ
Ablativeunmāthāt unmāthābhyām unmāthebhyaḥ
Genitiveunmāthasya unmāthayoḥ unmāthānām
Locativeunmāthe unmāthayoḥ unmātheṣu

Compound unmātha -

Adverb -unmātham -unmāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria