Declension table of ?unmārjita

Deva

MasculineSingularDualPlural
Nominativeunmārjitaḥ unmārjitau unmārjitāḥ
Vocativeunmārjita unmārjitau unmārjitāḥ
Accusativeunmārjitam unmārjitau unmārjitān
Instrumentalunmārjitena unmārjitābhyām unmārjitaiḥ unmārjitebhiḥ
Dativeunmārjitāya unmārjitābhyām unmārjitebhyaḥ
Ablativeunmārjitāt unmārjitābhyām unmārjitebhyaḥ
Genitiveunmārjitasya unmārjitayoḥ unmārjitānām
Locativeunmārjite unmārjitayoḥ unmārjiteṣu

Compound unmārjita -

Adverb -unmārjitam -unmārjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria