Declension table of ?unmārgayāta

Deva

NeuterSingularDualPlural
Nominativeunmārgayātam unmārgayāte unmārgayātāni
Vocativeunmārgayāta unmārgayāte unmārgayātāni
Accusativeunmārgayātam unmārgayāte unmārgayātāni
Instrumentalunmārgayātena unmārgayātābhyām unmārgayātaiḥ
Dativeunmārgayātāya unmārgayātābhyām unmārgayātebhyaḥ
Ablativeunmārgayātāt unmārgayātābhyām unmārgayātebhyaḥ
Genitiveunmārgayātasya unmārgayātayoḥ unmārgayātānām
Locativeunmārgayāte unmārgayātayoḥ unmārgayāteṣu

Compound unmārgayāta -

Adverb -unmārgayātam -unmārgayātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria