Declension table of unmārgavṛtti

Deva

NeuterSingularDualPlural
Nominativeunmārgavṛtti unmārgavṛttinī unmārgavṛttīni
Vocativeunmārgavṛtti unmārgavṛttinī unmārgavṛttīni
Accusativeunmārgavṛtti unmārgavṛttinī unmārgavṛttīni
Instrumentalunmārgavṛttinā unmārgavṛttibhyām unmārgavṛttibhiḥ
Dativeunmārgavṛttine unmārgavṛttibhyām unmārgavṛttibhyaḥ
Ablativeunmārgavṛttinaḥ unmārgavṛttibhyām unmārgavṛttibhyaḥ
Genitiveunmārgavṛttinaḥ unmārgavṛttinoḥ unmārgavṛttīnām
Locativeunmārgavṛttini unmārgavṛttinoḥ unmārgavṛttiṣu

Compound unmārgavṛtti -

Adverb -unmārgavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria