Declension table of ?unmārgajalavāhinī

Deva

FeminineSingularDualPlural
Nominativeunmārgajalavāhinī unmārgajalavāhinyau unmārgajalavāhinyaḥ
Vocativeunmārgajalavāhini unmārgajalavāhinyau unmārgajalavāhinyaḥ
Accusativeunmārgajalavāhinīm unmārgajalavāhinyau unmārgajalavāhinīḥ
Instrumentalunmārgajalavāhinyā unmārgajalavāhinībhyām unmārgajalavāhinībhiḥ
Dativeunmārgajalavāhinyai unmārgajalavāhinībhyām unmārgajalavāhinībhyaḥ
Ablativeunmārgajalavāhinyāḥ unmārgajalavāhinībhyām unmārgajalavāhinībhyaḥ
Genitiveunmārgajalavāhinyāḥ unmārgajalavāhinyoḥ unmārgajalavāhinīnām
Locativeunmārgajalavāhinyām unmārgajalavāhinyoḥ unmārgajalavāhinīṣu

Compound unmārgajalavāhini - unmārgajalavāhinī -

Adverb -unmārgajalavāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria