Declension table of ?unmārgagata

Deva

NeuterSingularDualPlural
Nominativeunmārgagatam unmārgagate unmārgagatāni
Vocativeunmārgagata unmārgagate unmārgagatāni
Accusativeunmārgagatam unmārgagate unmārgagatāni
Instrumentalunmārgagatena unmārgagatābhyām unmārgagataiḥ
Dativeunmārgagatāya unmārgagatābhyām unmārgagatebhyaḥ
Ablativeunmārgagatāt unmārgagatābhyām unmārgagatebhyaḥ
Genitiveunmārgagatasya unmārgagatayoḥ unmārgagatānām
Locativeunmārgagate unmārgagatayoḥ unmārgagateṣu

Compound unmārgagata -

Adverb -unmārgagatam -unmārgagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria