Declension table of ?unmārgagata

Deva

MasculineSingularDualPlural
Nominativeunmārgagataḥ unmārgagatau unmārgagatāḥ
Vocativeunmārgagata unmārgagatau unmārgagatāḥ
Accusativeunmārgagatam unmārgagatau unmārgagatān
Instrumentalunmārgagatena unmārgagatābhyām unmārgagataiḥ unmārgagatebhiḥ
Dativeunmārgagatāya unmārgagatābhyām unmārgagatebhyaḥ
Ablativeunmārgagatāt unmārgagatābhyām unmārgagatebhyaḥ
Genitiveunmārgagatasya unmārgagatayoḥ unmārgagatānām
Locativeunmārgagate unmārgagatayoḥ unmārgagateṣu

Compound unmārgagata -

Adverb -unmārgagatam -unmārgagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria