Declension table of ?unmārgagamana

Deva

NeuterSingularDualPlural
Nominativeunmārgagamanam unmārgagamane unmārgagamanāni
Vocativeunmārgagamana unmārgagamane unmārgagamanāni
Accusativeunmārgagamanam unmārgagamane unmārgagamanāni
Instrumentalunmārgagamanena unmārgagamanābhyām unmārgagamanaiḥ
Dativeunmārgagamanāya unmārgagamanābhyām unmārgagamanebhyaḥ
Ablativeunmārgagamanāt unmārgagamanābhyām unmārgagamanebhyaḥ
Genitiveunmārgagamanasya unmārgagamanayoḥ unmārgagamanānām
Locativeunmārgagamane unmārgagamanayoḥ unmārgagamaneṣu

Compound unmārgagamana -

Adverb -unmārgagamanam -unmārgagamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria