Declension table of ?unmārgagāmiṇī

Deva

FeminineSingularDualPlural
Nominativeunmārgagāmiṇī unmārgagāmiṇyau unmārgagāmiṇyaḥ
Vocativeunmārgagāmiṇi unmārgagāmiṇyau unmārgagāmiṇyaḥ
Accusativeunmārgagāmiṇīm unmārgagāmiṇyau unmārgagāmiṇīḥ
Instrumentalunmārgagāmiṇyā unmārgagāmiṇībhyām unmārgagāmiṇībhiḥ
Dativeunmārgagāmiṇyai unmārgagāmiṇībhyām unmārgagāmiṇībhyaḥ
Ablativeunmārgagāmiṇyāḥ unmārgagāmiṇībhyām unmārgagāmiṇībhyaḥ
Genitiveunmārgagāmiṇyāḥ unmārgagāmiṇyoḥ unmārgagāmiṇīnām
Locativeunmārgagāmiṇyām unmārgagāmiṇyoḥ unmārgagāmiṇīṣu

Compound unmārgagāmiṇi - unmārgagāmiṇī -

Adverb -unmārgagāmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria