Declension table of ?unmāduka

Deva

MasculineSingularDualPlural
Nominativeunmādukaḥ unmādukau unmādukāḥ
Vocativeunmāduka unmādukau unmādukāḥ
Accusativeunmādukam unmādukau unmādukān
Instrumentalunmādukena unmādukābhyām unmādukaiḥ unmādukebhiḥ
Dativeunmādukāya unmādukābhyām unmādukebhyaḥ
Ablativeunmādukāt unmādukābhyām unmādukebhyaḥ
Genitiveunmādukasya unmādukayoḥ unmādukānām
Locativeunmāduke unmādukayoḥ unmādukeṣu

Compound unmāduka -

Adverb -unmādukam -unmādukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria