Declension table of ?unmādayitṛ

Deva

NeuterSingularDualPlural
Nominativeunmādayitṛ unmādayitṛṇī unmādayitṝṇi
Vocativeunmādayitṛ unmādayitṛṇī unmādayitṝṇi
Accusativeunmādayitṛ unmādayitṛṇī unmādayitṝṇi
Instrumentalunmādayitṛṇā unmādayitṛbhyām unmādayitṛbhiḥ
Dativeunmādayitṛṇe unmādayitṛbhyām unmādayitṛbhyaḥ
Ablativeunmādayitṛṇaḥ unmādayitṛbhyām unmādayitṛbhyaḥ
Genitiveunmādayitṛṇaḥ unmādayitṛṇoḥ unmādayitṝṇām
Locativeunmādayitṛṇi unmādayitṛṇoḥ unmādayitṛṣu

Compound unmādayitṛ -

Adverb -unmādayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria