Declension table of ?unmādavat

Deva

MasculineSingularDualPlural
Nominativeunmādavān unmādavantau unmādavantaḥ
Vocativeunmādavan unmādavantau unmādavantaḥ
Accusativeunmādavantam unmādavantau unmādavataḥ
Instrumentalunmādavatā unmādavadbhyām unmādavadbhiḥ
Dativeunmādavate unmādavadbhyām unmādavadbhyaḥ
Ablativeunmādavataḥ unmādavadbhyām unmādavadbhyaḥ
Genitiveunmādavataḥ unmādavatoḥ unmādavatām
Locativeunmādavati unmādavatoḥ unmādavatsu

Compound unmādavat -

Adverb -unmādavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria