Declension table of ?unmādanā

Deva

FeminineSingularDualPlural
Nominativeunmādanā unmādane unmādanāḥ
Vocativeunmādane unmādane unmādanāḥ
Accusativeunmādanām unmādane unmādanāḥ
Instrumentalunmādanayā unmādanābhyām unmādanābhiḥ
Dativeunmādanāyai unmādanābhyām unmādanābhyaḥ
Ablativeunmādanāyāḥ unmādanābhyām unmādanābhyaḥ
Genitiveunmādanāyāḥ unmādanayoḥ unmādanānām
Locativeunmādanāyām unmādanayoḥ unmādanāsu

Adverb -unmādanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria