Declension table of ?unmādana

Deva

NeuterSingularDualPlural
Nominativeunmādanam unmādane unmādanāni
Vocativeunmādana unmādane unmādanāni
Accusativeunmādanam unmādane unmādanāni
Instrumentalunmādanena unmādanābhyām unmādanaiḥ
Dativeunmādanāya unmādanābhyām unmādanebhyaḥ
Ablativeunmādanāt unmādanābhyām unmādanebhyaḥ
Genitiveunmādanasya unmādanayoḥ unmādanānām
Locativeunmādane unmādanayoḥ unmādaneṣu

Compound unmādana -

Adverb -unmādanam -unmādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria