Declension table of ?unmādakā

Deva

FeminineSingularDualPlural
Nominativeunmādakā unmādake unmādakāḥ
Vocativeunmādake unmādake unmādakāḥ
Accusativeunmādakām unmādake unmādakāḥ
Instrumentalunmādakayā unmādakābhyām unmādakābhiḥ
Dativeunmādakāyai unmādakābhyām unmādakābhyaḥ
Ablativeunmādakāyāḥ unmādakābhyām unmādakābhyaḥ
Genitiveunmādakāyāḥ unmādakayoḥ unmādakānām
Locativeunmādakāyām unmādakayoḥ unmādakāsu

Adverb -unmādakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria